A 999-21 Daśakarmādipañjikā

Template:NR

Manuscript culture infobox

Filmed in: A 999/21
Title: Daśakarmādipañjikā
Dimensions: 26.7 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1871
Acc No.: NAK 6/1638
Remarks:

Reel No. A 999-21

Inventory No. 16612

Title Daśakarmādipañjikā

Author Lālhidatta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.7 x 9.2 cm

Folios 4

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation jyo. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying VS 1871

Place of Deposit NAK

Accession No. 6/1638

Manuscript Features

Excerpts

Beginning

svasti srīgaṇeśāya namaḥ ||

revatyuttararohiṇīmṛgamaghāmūlānurādhākaraḥ(!)-

svātīṣu pramadātulāmithuna(po) lagne vivāhaḥ śubhaḥ ||

māsāḥ phālguṇa(!)māghamārgaśucayo jyeṣṭhas tathā mādhavaḥ

śastāḥ saumyadinaṃ tathaiva tithayo riktākuhuvarjitāḥ |

iti vivāhakarma ||

pūṣā puṣyapunarvasūttaramṛgā maitrāśvihastā(!)trayaṃ

rohiṇyāṃ śravaṇe dvirāgamavidhau mūlaṃ dhane(!)ṣṭhā tathā ||

kuṃbhājāliravau ca varṣam asamaṃ tyaktā(!) kujārkītulā(!)

kanyāmanmathacāpamīnamakarā lagnāni yātrātithiḥ | 2 | (fol. 1v1–5)

End

bālānāṃ śubhakarmaśastasamayajñānaṃ kiloktyā kṛtaṃ

ślokān sarvasusārasaṃgrahayutāḥ ślokāś caturviṃśatiḥ |

pūrvācāryyakṛtān vilokya bahuśo jyotir nibaṃdhān bahūnn

ekaḥ śrīpatipādapadmapadhupaḥ srīlālhidattaḥ(!)kṛtiḥ || 25 || (fol. 4r2–4)

Colophon

[[iti srīlālhidattakṛtā⟪‥‥⟫ daśakarmādipañjikā samāptāḥ(!) ||

saṃvat 1871 pauṣavadi 2 roja 4 likhitaṃ 4]]

śubham bhūyāt ||

srīr astu satatam  (fol. 4r4)

Microfilm Details

Reel No. A 999/21

Date of Filming 02-05-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-03-2008

Bibliography