A 999-21 Daśakarmādipañjikā
Manuscript culture infobox
Filmed in: A 999/21
Title: Daśakarmādipañjikā
Dimensions: 26.7 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1871
Acc No.: NAK 6/1638
Remarks:
Reel No. A 999-21
Inventory No. 16612
Title Daśakarmādipañjikā
Author Lālhidatta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.7 x 9.2 cm
Folios 4
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation jyo. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying VS 1871
Place of Deposit NAK
Accession No. 6/1638
Manuscript Features
Excerpts
Beginning
svasti srīgaṇeśāya namaḥ ||
revatyuttararohiṇīmṛgamaghāmūlānurādhākaraḥ(!)-
svātīṣu pramadātulāmithuna(po) lagne vivāhaḥ śubhaḥ ||
māsāḥ phālguṇa(!)māghamārgaśucayo jyeṣṭhas tathā mādhavaḥ
śastāḥ saumyadinaṃ tathaiva tithayo riktākuhuvarjitāḥ |
iti vivāhakarma ||
pūṣā puṣyapunarvasūttaramṛgā maitrāśvihastā(!)trayaṃ
rohiṇyāṃ śravaṇe dvirāgamavidhau mūlaṃ dhane(!)ṣṭhā tathā ||
kuṃbhājāliravau ca varṣam asamaṃ tyaktā(!) kujārkītulā(!)
kanyāmanmathacāpamīnamakarā lagnāni yātrātithiḥ | 2 | (fol. 1v1–5)
End
bālānāṃ śubhakarmaśastasamayajñānaṃ kiloktyā kṛtaṃ
ślokān sarvasusārasaṃgrahayutāḥ ślokāś caturviṃśatiḥ |
pūrvācāryyakṛtān vilokya bahuśo jyotir nibaṃdhān bahūnn
ekaḥ śrīpatipādapadmapadhupaḥ srīlālhidattaḥ(!)kṛtiḥ || 25 || (fol. 4r2–4)
Colophon
[[iti srīlālhidattakṛtā⟪‥‥⟫ daśakarmādipañjikā samāptāḥ(!) ||
saṃvat 1871 pauṣavadi 2 roja 4 likhitaṃ 4]]
śubham bhūyāt ||
srīr astu satatam (fol. 4r4)
Microfilm Details
Reel No. A 999/21
Date of Filming 02-05-1985
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-03-2008
Bibliography